________________
रामायणम् ।
रामोऽत्मक लक्ष्मणो रावणं पुनः । नीलस्तु सिंहजघनं दुर्भाखस्तु घटोदरम् ॥६५॥ स्वयंभू दुर्मतिं शंभु' नलवीरोऽङ्गदा मयम् । स्कन्दः पुनञ्चन्द्रनखं विघ्न चन्द्रोदरात्मजः ॥६६॥ केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कम्भकर्णसुतं कुम्भ' पवनञ्जयनन्दनः ॥६७॥ किष्किन्धेशश्च माल्याख्य ं कुन्दो धूमाख्यराक्षसम् । वालित्वश्चन्द्ररस्मिञ्च भटं सारणराक्षसम् ॥६८॥ राक्षसानेवमन्योन्यमरौत्सुः कपयोऽपरे । अयुध्यन्तच तैः सार्द्धं नक् का इवार्णवे ॥ ६६ ॥ एवं युद्धे वर्त्तमाने भीषणेभ्योऽपि भीषणे । लक्ष्मणायामुचत्क्रोधादत्रं तामसमिन्द्रजित् ॥ २००॥ तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः ! सद्यो विद्रावयामासाग्निना मदनपिण्डवत् ॥ १ ॥ सौमित्रिर्नागपाशास्त्रं मुमो चेन्द्र जिते क्र ुधा । तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत ॥ २ ॥ आक्रम्य माणसर्व्याङ्गो नागास्त्रेण दशास्यतः । निपपाताशनिरिव दारयन् सागराम्बराम् ॥३॥ चिक्षेप खरथाङ्केतं विराधो लक्ष्मणाज्ञया । कारागार इवानैषीन्निजे च शविरे द्रुतम् ॥४॥
२८२