SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अज्ञामीदबधेः सोथ सगरस्य विजभितम् । स्वयम्बरे सुलसाया निजं न्य कारकाराम ॥७५॥ राजानं सगरं राज्ञोऽन्यांश्च हमीतिमेोऽसुरः। छिद्रान्वेषो शुक्तिमती नद्यां पर्वतमैक्षत ॥७६॥ विप्रवेष स्ततामत्वा गत्वा पर्बतमभ्यधात् । शाण्डिल्योनाममित्र त्वपितुरस्मि महामतेः ॥७॥ धीमतो गौतमाख्यस्योपाध्यायस्य पुरः पुरा। अहं क्षीरकदम्बश्च अपठीसहितावुभौ ॥७॥ नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्यक्षं पूरयिष्यामि मन्वैविश्वं विमाहयन ॥७६॥ इत्यक्ता पर्वतयतः कुधर्मेणाखिलं जनम् । असुरेशमोहयामास दुर्गतौ पातनायसः ॥८॥ व्याधिभूतादि देाषांश्च सर्वनाजनयज्जने । प्रपन्न पर्वतमतं निर्दोषञ्च चकार सः ॥८१॥ शाण्डिल्यस्यानया सेपि रुकशान्तिं पर्वतोव्यधात् । उपकृत्योपसत्य स्वमते चास्थापयज्जनम् ॥८२॥ सगरस्यापि नगरेऽन्तःपुरे च सपरिच्छदे। विचक्रेसो सुरोरोगान् दारुणानतिभूयसः ॥८३॥ लोकप्रत्ययता भेजे पर्वतं सगरोपि हि । चकार शाण्डिल्ययु.तोरु क्शान्ति मेोऽपि सर्वतः ॥८॥ १०
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy