SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ रामायणम् । सौत्रामण्यां विधानेन सुरापानं न दुष्यति । अगम्यागमन कार्यं यजे गोसवनामनि ॥८५॥ मादमेधे बधोमातुः पिटमेधे वधः पितुः । अन्तर्वदिविधातव्यो दोषस्तन न विद्यते ॥८६॥ आशुशुक्षणिमाधाय दृष्टेकूर्मस्य तर्पयेत् । हविषाज्जबकाख्याय स्वाहेत्य वा प्रपन्नत: ॥८॥ यदा न प्राप्नयात् कूर्म तदा शुद्धदिजन्मनः । खलतेः पिङ्गलाम्य स्यविक्रियस्य शवो जले ॥८॥ प्रास्यदन वतीर्णस्य मस्तके कूर्म सन्निभे। प्रज्वालाज्वलनदीप्तमाइतिं निक्षिपेहिजः ॥८६॥ सर्व पुरुष एवेदं यजतं यज्ञविष्यति । ईशानेर यो तत्वस्य यदन्नेनातिरोहति ॥६॥ एवमेकन पुरुष के केनान विपद्यते । करतातो यथाभीष्ट यज्ञे प्राणिनिपातनम् ॥११॥ मांसस्य भक्षणं तेषां कर्त्तव्यं यज्ञकर्मणि । यायय केन पतं हि देवोद्द श्येन तन तम् ॥१२॥ इत्यादि समुपादिश्य सगरे खमतस्थिते । अन्तर्वेदिकुरुक्षत्रादिषु मोऽकारयन्मखान् ॥१३॥ सलब्धप्रसरोकार्षीद्राजसूयादिकानपि । अमुरोप्यध्वरहतान् विमानस्थानदर्शयत ॥६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy