________________
रामायणम् ।
ত
:
ततः सप्रत्ययो लोकः प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत्तस्य पर्वतस्य मते स्थितः ॥६५॥ तत्प्रेच्याहं तदा विद्याधरं नाम्ना दिवाकरम् । अबोचं यत्त्वया यज्ञे हर्त्तव्याः पशवोऽखिलाः ॥ ६६ ॥ प्रतिपद्य स मे वाच' जह े यावत्पन्मखे । परमाधार्मिकस्तावत्तदज्ञासीत्सुराधमः ॥६७॥ ऋषभप्रतिमां तत्र तद्विद्याघातनाव सः । आस्थापयन्महाकाल उपारंसीञ्च खेचरः॥६८॥ ततेाहमपि तष्णीकः चीणेोपायोऽन्यतेोऽभ्यगाँ यज्ञ ेषु भावयामास सगरं सोऽथ मायया ॥६६॥ सगरं मुलसायुक्तं स जुहाबाध्वरानले । कृतकृत्योजगामाथ महाकालः खमाश्रमम् ॥४००॥ एवञ्च पर्वतात्य।पपर्वतादध्वरा द्विजैः : । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैवहि ॥१॥ तद्वाचमुररोकृत्य प्रणिपत्य च नारदम् । मरुत्तान् क्षमयित्वा च विससर्ज दशाननः ॥ २॥ मरुत्तोरावणं नत्वोवाच कायं कृपानिधिः । पापादमुष्मा दोह्यस्मांस्त्वया खामिन्नवारयत् ॥३॥ आचख्यौ रावणेोऽप्यासीन्नाम्ना ब्रह्मरुचिद्विजः । तापसस्य सतस्तस्य माय्र्या कूर्मीति गुर्व्यभूत ॥४॥
.....