________________
रामायणम् । तत्रेयुः साधवोऽन्येास्तेष्वेकः साधुरब्रवीत् । भवमील्या गृहवास त्त्यकोयत्साधसाधु तत् ॥५॥ भयः सदार सङ्गस्य विष वैलप्त चेतसः । गृहवासाहनेवासः कथं नाम विशिष्यते । श्रुत्वा ब्रह्मरूचिस्ततुप्रपन्नजिन शासनः । तदैव प्रावजत्माच कूमी भूत्वा विकापरा॥७॥ मिथ्यात्ववर्जिता तत्र साव सत्या थमे सुतम् । सुषुवे नारदं नाम रोदनादिविवर्जितम् ॥८॥ गतायाश्चान्य तस्तस्या स्तं जजम्भकामराः । पुत्रशोकादिदुमाला सविधे प्रात्रजच्चसा ॥६॥ ते मरा: पालयामासुः शास्त्राण्यध्यापयंश्चतम् । आकाशगामिनीविद्यां ददुस्तस्म क्रमेण च ॥१०॥ अणुव्रतधरः प्राप यौवनञ्च मनोहरम । . सशिखाधारणान्नित्यं न गृहस्थोन संयतः ॥११॥ कलहप्रेक्षणाकानी गीतन त्य कुतह ली। सदा कन्दर्यको क्रुच्च मौखर्याऽत्यन्त वत्सलः ॥१२॥ वीराणां कामुकानाञ्च सन्धिविग्रहकारकः । छत्रिकाक्षषीपाणिरारूढः पादुकासु च ॥१३॥ देवैः सम्बईितत्वाच्च देवषि: प्रथितो भुवि । प्रायेण ब्रह्मचारी च खेच्छाचार्यषु नारदः॥१४॥