________________
रामायणम् । इत्युक्तवन्तं लङ्कश मनानकृतमात्मनः । मरुत्तः क्षमयामासापराधं मखसम्भवम् ॥१५॥ मरुत्तराजः खां कन्यां नामतः कनकप्रभाम । तदा ददौ दयास्याय दशास्ये ऽथ उवाह ताम ॥१६॥ प्रभजन इवाजखीमरुत्तमखभजनः । ततो जगाम मथुरा नगरों गुरुविक्रमः ॥१७॥ उपतस्थे दशग्रीवं तन्न पोहरिवाहनः । पुत्रेण मधुना साई मी थाने नेव सलिना ॥१८॥ तं भक्त्योपस्थित प्रीतोवार्तयद्दशकन्धरः । पप्रच्छवं भवत्सूनाः कुतोऽदः शूलमायुध ॥१६॥ पित्त्राभूसंज्ञयादिष्टो मधुर मधुरभ्यधात् । इदं मेचमरेन्द्रेण प्राग्जन्मसुहृदार्पितम ॥२०॥ अवोचच्चमरश्चैव धातकीखण्डनामनि । द्वीप ऐरावतक्ष ने शतहारे महापुरे ॥२१॥ सुमित्रोराजपुत्रोऽभत्प्रभवः कुलपुवकः । उभावभतां ते मिले वसन्तमदनाविव ॥२२॥ गुरोरेकस्य पार्श्व तौ वाल्ले जगृह तुः कलाः । सहचिक्रीडतुश्चाविप्रयुक्तावश्विनाविव ॥२३॥ उद्यौवनः समित्रोऽथ तनाभन्नगरे न पः । महषि विदधे तेन प्रमवोप्यात्मसन्निभः ॥२४॥