SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १८ रामायणम् । राजैकदातुरङ्गेण हृतः प्राप महाटवीं । पल्लीपतिसुतां तत्र वनमालामुपायत ॥ २५॥ तामादाय समायातः म राजा खपुरे पुनः । प्रभवे न च साप्रैचि रूपयौवनशालिनी ॥२६॥ तद्दर्शनात प्रम्टत्येव स मनोभवपीडितः । दिनेदिने कृमोजज्ञ े कृष्णपचइवोडुपः ॥२७॥ असाध्यं मन्त्र तन्त्राणां तं ज्ञात्वातिकृशं नृपः । इत्यचे बाधते किं ते सम्यगाख्याहि बान्धवः ॥२८॥ अभ्यधात्प्रभवाप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनः स्थमपि प्रभोः ॥२६॥ निर्बन्धाद्भूभुजा पृष्टः स श्राख्यात्कुलपुत्रकः । वनमालानुरागो मे देहदौर्व्वल्य कारणम् ॥ ३० ॥ राजाप्यूच े राज्यमपि त्वदर्थे संत्यजाम्यहम् । किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ॥३१॥ इत्युक्ता त ं विसृज्याथ तस्यानुपदमेवताम् । स्वयं दूतीमिव प्रैषीस्तदोकसि निशामुखे ॥३२॥ इत्यूच े सापि राज्ञाहन्तुभ्यं दत्तास्मि सोदते । जीवातुरिवतच्छाधि पत्याज्ञा मे बलीयसी ॥३३॥ मम भर्त्ता त्वदर्थेहि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीनः किमीच मे ॥ ३४ ॥ ་
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy