SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ रामायणम् । वभाष प्रभवोप्येवं धिगधिगमा निरपत्र पम् ।. अहा सतु महासत्वो यस्ये दृक सौहृदं मयि ॥३५॥ प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाद्य मत्कतें ॥३६॥ पिशुनानामिवावाच्यं नायाच्यम्वत मादृशाम । कल्पणामिवादेयं नास्ति किंचित्तु ताहशाम् ॥३॥ सर्वथा गच्छ मातासि नातःपरमिम जनम । पश्यभाषाखवापापराशि पत्याऽज्ञयापि हि ॥३८॥ तत्न चाछन्न मागत्य राजा सुश्राव तइचः । मुहृदः सत्वमालोक्य प्रकर्षेण जहर्ष च ॥ ३६॥ वनमालां नमस्कृत्य विसृज्य प्रभवोपि हि । खशिरःच्छेत्तुमारेमे खगमाकृष्य दारुणम. ॥४०॥ आविर्मय सुमित्रोपि मित्र मा साहसं कृथाः ।। इति जल्पन्नपाहार्षीतकृपाणं तस्य पाणितः ॥४१॥ विविक्षन्निव वसुधां प्रभवोऽधोमुखोहिया । कथञ्चन सुमित्रेण स्वस्थावस्थामनायि सः ॥४२॥ चक्रतुस्तौचिरं राज्यं प्राग्वा मैत्रीपरायणौ। सुमित्रस्तु परिव्रज्यमत्वेशानसुरोऽभवत् ॥४३॥ ततश्च श्रुत्वा मथुरेशहरिवाहननन्दनः । त्वं सुबाहुमधुर्नाममाधवीकुक्षिभूरभूत ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy