SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ৩২ " रामायणम् । तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि । प्रदित्सते त्वत्पिता वा खयम्वरवरायतु ॥ ६५॥ न जाने किं वृणोषि त्वं मनः शल्यमिदं मम । वरणीयस्त्वया राजमध्ये मनातनः स्तः ॥ ६६ ॥ सुलसापि हि तच्छिक्षां तथैव प्रत्यपद्यत । मन्दोदर्य्यपि तच्छ्रुत्वा तच्छ्रुत्वा चख्यौ सगरभूपतेः॥६७॥ सगराप्यादिशद्विश्वमूर्ति निजपुरोधसम् । सद्यः कविः सोपि चक्रे नृपलक्षण संहिताम् ॥ ६८ ॥ 'तत्त्रो चे स तथा येन समस्तै राजलक्ष णैः। सागरे। जायते युक्तो हीनस्तु मधुपिङ्गलः ॥६६॥ तत्पुस्तकन्तु पेटायां स चिक्षेप पुराणवत् । राजाज्ञयान्यदाकृष्टं तेन तद्राजपत्र दि ॥७॥ तत्त्रादौ सगरेऽऽवाच द्वाच्यमानेऽत्र पुस्तके | भवेल्लक्षणहीनेायोवध्यस्त्यानाश्च से खिलैः ॥७१॥ यथायथाऽवाचयत्तत् पुस्तकं स पुरोहितः । तथा तथा स जिह्वाय मधुपिङ्गोऽपलक्षणः ॥৩২॥ निर्ययौ मधुपिङ्गोऽथ सगरं सुलसाटणेोत् । यज्ञे विवाहं सद्येोपि सर्वे खं स्थानमध्ययुः ॥७३॥ मधुपिङ्गाप्यपमानात् कृत्वा बालतपोम्टतः । महाकालाभिधः षष्ठिसहखेशोऽसुराऽभवत् ॥७४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy