SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ततश्चान्योन्यमाष्टच्छा सर्वे खं खं पुर ययुः । तत्त्रैव मवन स्तस्थावन्न नाहनुमद्यतः ॥७८॥ हनुमान वटधे तव पितुः सह मनोरथैः । कलाश्च जगृहे सर्वां विद्याश्च समसाधयत् ॥७६॥ नागराजायतभुजः शस्त्र शास्त्र विचक्षणः । क्रमाच्च यौवनं प्राप हनुमान् भानुमांविषा ॥ ८० ॥ इतश्चामर्षणप्रष्टो रावणः सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्ये प्रपर्वतः ॥ ८१ ॥ दूताहतास्ततश्चेयुः सर्वे विद्याधरेश्वराः। कटकं तस्य कुर्वन्तो वैताक्य कटकोपमम् ॥८॥ पवनं प्रतिसूर्य्यौ तौ तब यावत्प्रचैलतुः । इत्यूचे हनुमां स्तावदवष्टम्भैकसानुमान् ॥८३॥ इहैव तिष्ठतां ततो जेष्याम्यहमपि द्विषः । प्रहरेदबाज्डना कोहि तीक्ष्णे प्रहरणे सति ॥ ८४ ॥ बालत्वान्नानुकं प्योस्मि यद्युमत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वयः खन्द ॥८५॥ एवं तावतिनिर्बन्ध'त्प्रतीच्या पृच्छा चोञ्चकैः । ताभ्याञ्च च ुम्बिते' मर्ध्नि कृतप्रस्थान मङ्गल ॥ ८६॥ महासामन्त सेनानी सेनाशतसमावृतः । प्रययौ रावणस्कन्धावारेदुर्वारविक्रमः ॥८७॥ ११८
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy