SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १५० रामायणम् । हनुमन्तं समायान्तं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं' मुदा खाते निदधे दशकन्धरः ॥ ८८ ॥ अभ्यर्णे वरुणपुर्य्यास्तस्थौ युवाय रावणः । वरुणोबारुणेयाश्च दे।दो निर्यः शतम् ॥८६॥ अभ्येत्य योधयामासुरावर्णं वरुणात्मजाः । सुग्रीवाद्यैः समं वोरै र्युयुधे वरुणोपि हि ॥६०॥ महै ।जसो वारुणेयोऽरुणाचा दशकन्धरम् । जात्पश्वान इव क्रोडं खेदयामासुराहवे ॥६९॥ अत्रान्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्द्धरः ॥६२॥ विद्यासामर्थातो यत्नाद्दारुणीं स्तान् ववन्ध च । पशूनिव क्रुधारक्त हनुका हनुमानथ ॥६३॥ तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनूमते । सुग्रीवप्रम्टतीन् धुन्वन् दन्ती मार्गतरूनिव ॥६४॥ रावणोप्यापतन्तं तं नदीरयमिवाचलः । अंतरास्मलयामास वर्षन् विशिखधोरणीम् ॥६५॥ वृषभो दृषभेणेव कुञ्जरेणैव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ॥६६॥ सर्वीजसा कुलोकृत्य वरुणं रावणश्छली । तत्पत्येन्द्रमिवावभात सर्व बलवत्मलम् ॥८७॥ •
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy