SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ततो जयजयारावैर्मुखरीकृतदिभ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ॥६८॥ रावणो वरुणं तब सह पुत्रैर्वशम्बदम् । • मुमोच प्रणिपातान्तः प्रकोपो महात्मनाम् ॥६६॥ · पुत्रीं सत्यवन्तीं नाम वरुणोऽदान्मते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु ॥ ३०० ॥ लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टचन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ॥१॥ सुग्रीवेण पद्मरागां नलेन हरिमालिनीम् । श्रन्यैः सहस्रसंख्याश्च तस्मै दत्ताः खकाः सुताः ॥२॥ श्लिष्टा डढं दशमुखेन मुदा विसृष्टो दोभानथो हनुपुरे हनुमान् जगाम । अन्येपि वानरपतिप्रमुखाः प्रजग्मुविद्याधरानिजनिजं नगर ं प्रहृष्टाः ॥३॥ इत्याचार्य्य श्री हेमचन्द्रविरचितं हनूमदुत्पत्तिवरुणसाधनेानाम तृतीयः सर्गः ॥ ३ ॥ १२१ अथ चतुर्थः सर्गः । इतश्च मिथिलापुर्वी हरिवंशमहीपतिः । आसोद्दासवकेत्वाख्यो विपुला तस्य च प्रिया ॥ १ ॥ २६
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy