SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२२ रामायणम् । तयोः सूनु र नुन श्रीबभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥२॥ इतश्च पुर्य योध्यायामृषभखामिराज्यतः । इक्षाकुवंशान्तभूतादित्यवंशेषु राजसु ॥३॥ यातेषु केषु चिन्मोक्षं खगें यातेषु केषु चित् । संख्यातीतेषु विंशत्याऽई तस्तीर्थ प्रसति ॥४॥ बभूव विजयोराजा हिमचलाच तप्रिया। तयोरभूतां हौ पुत्त्रौ वनवाजपुरन्दरौ ॥५॥ इतश्चा भन्नागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ॥६॥ गत्वोद्यद्यौवनां वनबाजः परिणिनाय ताम् । महेन महताश्वेतमरीचिरिव रोहिणीम् ॥७॥ भत्या च शीलेनोदयसुन्दरेणानुगामिना । मनोरमामथादाय प्रतस्थे वपुराय सः ॥८॥ स गच्छन्नन्तराऽपश्यत्त पस्तेजोतिभास्करम्। वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ॥६॥ मोक्षावधीक्षकमिवोत्पत्यमातापनापरम्। गुणसागरनामानं तपस्यन्तं महामुनिम् ॥१०॥यु०॥ मयूर व जीमतं तं दृष्टा जात संमदः । कुमार इदमाहस्म त्वा सपदि वाहनम् ॥११॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy