________________
रामायणम् । अहे। महात्मा कोप्येष वन्दन एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भयसा ॥१२॥ उवाच चैवमुदयसुन्दरेराऽथ कुमारकिम् । आदित्म से परिव्रज्यां सोद वञ्चित्तमस्ति मे ॥१३॥ उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य माविलम्ब स्व सहायोहमपीह ते॥१४॥ कुमारोव्याजहावं मर्यादामिव वारिधिः । मात्पाक्षीः खामिमां सन्धयां सोप्योमेवेत्यभाषत ॥१५॥ कुमारावाहनान्मोहादिवोत्तोर्यरु राहताम् । वसन्तशैलमुदयसुन्दरादिभिरारतः ॥१६॥ वनबाजमथावादोदिमवाहननन्दनः । स्वामिन्याप्रव्राजोरद्यधिग्मेनर्माभिभाषणम् ॥१७॥ नोक्तिरावयोरासीत् को दोषस्तद्यतिक्रमे । नीति नहि सत्यैव प्राच्या धवलगीतवत् ॥१८॥ भविष्यसि सहायस्त्व व्यसनेष्वखिलेष्वपि । इत्य काण्डेपि माभानीरस्म कलमनोरथान् ॥१६॥ इदमद्यापि माङ्गल्य तब हस्तेस्ति कङ्कणम् । तद्विवाह फलं भोगान् सहसा कथमुजझसि ॥२०॥ सांसारिकमुखाखादवञ्चितेयं मनोरमा। जीविष्यति कथं नाथ त्वया तण व दुझिता ॥२१॥ .