________________
रामायणम्। बज्ववाहुकुमारोऽथ जगादेादयसुन्दरम् । सुन्दरं मजन्मद्रोः फलञ्चारिवलक्षणम् ॥२२॥ नमाक्तिरपि तेस्मासु बभूव परमार्थसात् । मुक्तिषु खातिजीमूतवारिमौक्तिकसाहिवः ॥२३॥ त्वत्खसा च कुलोना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नोचेदस्याः शिवः पन्थामोगैः पुनरलं मम ॥२४॥ तबतायानुमन्यव मां त्वमप्यनुयाहि नः ॥ कानधर्मः क्षत्रियाणां वसन्धापालनं खलु ॥२५॥ उदयं प्रतिबोध्यैवं बज्वबाहुरुपाययो। सागरं गुणरत्नानां महर्षि गुणसागरम् ॥२६॥ तत्यादान्ते वज्जबाजः परिव्रजयामुपाददे। उदयोमनोरमाथ कमाराः पञ्चविंशतिः ॥२७॥ वन बाई प्रबजितं श्रुत्वा विजयपतिः । वरं बालोयसौ नाहमिति वैराग्यमासदत् ॥२८॥ ततश्च विजयः पुनं राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुने पार्ने व्रतमुपाददे ॥२६॥ पुरन्दरोपि खे राज्ये पृथिवीकुक्षि सुतम् । न्यस्य कीर्तिधरं क्षेमं करण्यन्तेऽभवद्यतिः ॥३०। अथ कीर्तिधरो राजा मुक्त वैषयिकं सुखम् । सहदेव्या समं पत्न्या पौलोस्येव पुरन्दरः ॥३१॥ ।