SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २५ प्रविजिषुरन्येद्यः समं विभिरमण्यतः । तवानुत्पन्नपुत्रस्य न व्रतादानमर्हति ॥३२॥ त्वय्यपुने बतभाजिन्य नाथेयं वसुन्धरा। तरप्रतीक्षख यावत्ते स्वामिन्नुत्पद्यते सुतः ॥३३॥ ततः कीर्तिधरस्यापि यथैव गृहवासिनः । काले गच्छत्यभत्पुत्रः सह देव्या सुकाशलः ॥३४॥ ज्ञात्वा जातमिमं वालं पतिम प्रब्रजिष्यति । सहदेवीति वुड्या तं जातमात्रमगोपयत् ॥३५॥ विवेद मेदिनीनाथ स्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ॥१६॥ राजाथ खार्थ कुशला राज्ये न्यस्य सुकौशलम् । सूरेविजयसेनस्य पादान्ते व्रतमाददे ॥३०॥ तप्यमानस्तपस्तोत्रं सहमानः परीषहान् । ख गुर्जनुजयैकाकिर्विहारेणान्यतो ययौ ॥३६॥ .. साकेतमन्यदामासोपवासी पारणेच्छया । साजगाम भिक्षार्थ मध्याह्न तत्र चाभमत ॥३६॥ सौधाग्रस्था सहदेवी तं च दृष्ट्व त्यचिन्तयत् । पत्यौ प्रबजितेऽमुभिन पतिहीना पुराभवम् ॥४०॥ वत्मः सुकोशलोप्यद्य दृष्ट नं प्रबजेद्यदि । तदा पुवोऽपि मे नस्यान्नि:रास्यां ततः परम् ॥४१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy