________________
१५६
रामायणम् ।
तस्मान्निरपराधेऽपि भर्त्तापि व्रतधार्य्यपि । निर्वास्योनगरात्सूनो राज्यस्थेमचिकीर्षया ॥४२॥ इत्यन्य लिङ्गिभिः सार्द्धन्तं राज्ञी निरवासयत् । लेामाभिभूतमनसां विवेकः स्यात्कियञ्चिरम् ॥४३॥ धात्री सुकोशलस्याय स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदितिम्म निरर्गलम् ॥४४॥ किं रोदिपीति पप्रच्छ सुकोशलनपोषिताम् । कथयामास साप्येवमचरैः शोक गङ्गदैः ॥ ४५ ॥ राजे त्वां बालक न्यस्य तत्र कीर्त्तिवरः पिता । प्रात्रात्साद्य भिक्षर्थ प्राविचदिह पत्तने ॥ ४६ ॥ तद्दर्शनात्तवाप्यद्य व्रतग्रहणशङ्कया ।
निर्वासितः स ते मात्रा दुःखेनानेन रोदिमि ॥४७॥ सुकोशलेोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बङ्घाञ्जलिर्विरक्तात्मा तस्मात् व्रतमयाचत ॥४८॥ चित्रमाला च तत्पत्नी गुर्वात्य सहमंत्रिभिः । उवाचा खामिकं खामिन्न राज्य नृत्यक्त मर्हसि ॥४६॥ राजाप्यवोचद्गर्भस्योपिहि मूनुर्मया तव । राजेग्रभिषिक्तोभाविन्यप्युपचारोहि भूतवत् ॥५०॥ इत्युक्वा सकलं लेाकं सम्भाष्य पितुरन्तिके । सुकेाशलः प्रवव्राज तपस्तेपे च दुस्तपम् ॥५१॥