________________
रामायणम्। निर्ममौ निःकषायौ तौ पिता पुत्रौ महामुनी। विजह तुरतावेव पावयन्तौ महीलम् ॥५२॥ तनयस्य वियोगेन खेदभाक सहदेव्यपि । श्रार्तध्यानपरामत्वा व्याघ्रामगिरिगह्वरे ॥५३॥ इतश्च तौ कीर्तधर सुकायल महामुनी। प्राटकालचतुर्मासो मत्सेतु दातु मानसी ॥५४॥ निःस्य है। स्वरीरेपि खाध्यायध्यान तत्परौ। गिरेगुहायामेकस्य तस्थ तुः सुस्थिताकतो ॥५५॥ सम्प्राप्ते कार्तिके मासि प्रयान्तौ पारणाय तौ। दृष्टा मार्गे तया व्याघ्रा यमदूत्येव दुष्टया ॥५६॥ सा व्याघ्री शीघ्रमभितो दधावे स्फारितानना । दूरादध्यागमस्त ल्यो दुहृदां सुहृदामपि ॥५७॥ आपतं त्याममि व्याघमां तौ क्षमा यमणोत्तमौ ॥ धर्मध्यानं प्रापदानौ कायोत्सर्गेण तस्य तुः ॥५८॥ सातु व्याघ्री विद्य दिव पपातादौ सुकाशले । दूरापातप्रहारेण टथ्वयांच तमपातयत् ॥५॥ चटच्चण्टिति च तच्चर्मदारं दारं नखाङ्क शैः । पापा सापाद टप्पासक वारीवमरु पान्थिका ॥६॥ बोटयित्वानोटयित्वात्रट नटितिसाददौ । जग्राह मान सम पहि वालुकमिव रङ्किका ॥६॥