________________
१२८
रामायणम् । दन्तयंत्रातिथी चक्रे कशा कोकशान्यपि । कटकटिति कुर्वन्तो सेक्षनिव मतङ्गजी.६२॥ कर्मक्ष यस हाये यमितिमम्लो मुनि नसः । विशेषतः समदुच्चावचरोमांच कंचुकः ॥६३॥ व्याधेवं खाद्यमानोपि शुक्लध्यानमुपेयिवान । तत्कालात्केवलोमोक्षं मुकोशल्ल मुनि ययौ ॥६॥ मुनिकीर्तिधरः सोपि समुत्पादित केवलः । क्रमादासादयामास सुखाईतास्वदं पदम् ॥६५॥ इतश्च चित्रमालापि सुकोशलन पप्रिया । हिरण्यगर्भ सुषुवे नन्दनं कुलनन्दनम् ॥६६॥
गर्भवासन,पते स्तस्य प्राप्तस्य यौवनम् । सधर्मवारिण्यभवन्म गनेत्रा मृगावती ॥६॥ राजो हिरण्यगर्भस्य गावत्यामजायत । तनयो नघुषोनाम वपुषा स इवापरः ॥६८॥ हिरण्यगर्म: खेपश्यन्मौलौ पलितमन्यदा । टतीयवयसः सत्यं कारामसुपसप्य तः॥६६॥ तदैव जातवैराग्यः स राजा नघर्ष सुतम् । खेराज्य न्यस्य विमलमुन्यन्त व्रतमग्रहीत् ॥७॥ नघुषस्य नसिंहस्य सिंहिकानाम पत्न्यभूत् । तया च रममाणः स पैटकं राज्यमन्वशात् ॥७९॥