________________
रामायणम्। उत्तरापथमपाला नघुषो नेतु मन्यदा। जगाम सिंहिकां देवीं निजराज्ये मुमोच च ॥१२॥ नास्तीह नघष इति दक्षिणापथ भमुजः । तदा योध्यां रुधिरे च्छ लनिष्टाहि वैरिणः ॥७३॥ तदा च सिंहिका देवी पुम्ब त्तानभ्यषेण यत् । जिगायानाशयञ्चाशु किं सिंहो हन्ति न हिपान् ॥७४ जितोत्तरापथो राजा नघषश्चागतोन्यदा। मुश्राव जयोदन्तं पत्न्यादध्याविदञ्च सः ॥ ७॥ स्यष्टधाष्टमिदं कर्म दुःकरं मादृशामपि । महाकुल प्रसूतानां महिलानां न युज्यते ॥६॥ तन्न नमसती सेयं सत्योहि पतिदेवताः । पतिसेवां विना नान्यज्जानते के दृशं पुनः॥७७॥ इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराशु न्यंगितप्रतिमामिव ॥८॥ नघस्यान्यदा दाहहारः समुदपद्यत । दुष्टारिवन्नवाऽशाग्य दुपचारशतैरपि ॥७६॥ वसतीत्वं ज्ञापनाय भर्तुरर्त्तिच्छिदेपि च । तत्समीपं तदेयाय तोयमादाय सिंहिका ॥८॥ सासतो श्रावणोचके त्वां बिना नाथ चेन्म या। पुनान्नैक्षि कदाप्यन्यो द्वारस्त दपयातु ते ॥८॥
१७