SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३० रामायणम् । ततश्च साम्भसा तेनाभिषिच निजं पतिम् । तदैव सज्वरान्मुक्तः सुधाधौत इवाभवत् ॥८२॥ सिंहिकाया उपरिष्टात्पुष्पदृष्टिं सुराव्यधः । राजापि बहुमेने तां ततः प्रति पर्ववत् ॥८॥ काले गच्छति यन्ते च नघषस्य महीपतेः । सिंहिकायां महादेव्यां सौदामा नाम नन्दनः ॥८॥ सौदासेराज्य मारोप्याऽपरेधु नघषो न पः । एक मौपयिकं सिद्धः परिव्रज्यामुपाददे॥८५॥ सौदासनपते राज्येऽहतामष्टान्हिकोत्सवे । मन्त्रिणो घोषयामासुरमारि पूर्व राज्यबत् ॥८६॥ सौदासमपि ते पोचरहदष्टाह्निकोत्सवे । नाखादि मांसं त्वत्पूर्वः खादीस्त्वमपि मास्म तत्॥८७ सौदासोप्यवदत्सदं सदा मांसादन प्रियः । प्रच्छन्नं मांसमानेयं त्वयावश्यमतः परम् ॥८८॥ सूदोप्यमायो घुष्टायां मास न प्राप कुन चित् । नह्य सत्प्राप्यते कापि के नाप्याकाश पुष्प बत् ॥८६॥ मांसाप्राप्तिरित इतो राजाज्ञा वाधते च माम् । किङ्कगेमीति विम्मशन सूदापश्यन्म तार्भकम् ॥६०॥ मृतार्मकस्य तस्यैवादाय मांस स वल्लवः । संस्कृत्य तैस्तैर्विनानैः सौदासायाददौ तदा ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy