SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३१ रामायणम् । सौदासोपिहि तन्मांसमनन्नेवमवर्णयत् । श्रहेो अमुल्य मांसस्य कोऽप्यतिप्रीणको रसः ॥६२॥ स् पकारञ्च पप्रच्छ मन्मापूर्व्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्व्वथा ॥ ६३ ॥ न मांसमिति सोप्याख्यद्राजावाच दतः परम् | अथैव दवाः स ंस्कृत्य प्रत्यहं नृपलं मम ॥६४॥ डिम्भान्सूदोप्यथाहार्षीत्तदर्थं प्रत्यहं पुरे । नहि भीराज्ञया राज्ञामन्याय करणेपि हि ॥६५॥ इति दारुणकमीणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्पजन्नरण्यान्तर्गृ होत्पन्नमिवोरगम् ॥६६॥ तैश्च सौदाससः सि ंहरथोराज्य भ्यषिच्यत । सौदासोप्याट वसुधां मांस खादन्निरर्गलः ॥६७॥ सौदासेनापि चान्येद्युर्ध्वमता दक्षिणापथे । महर्षिः कोपि दद्दशे सोथ धर्ममष्टच्छात ॥६८॥ बोधादर्हति तं ज्ञात्वा जगौ तस्म महामुनिः । मद्यमांसपरीहारं प्रधानं धर्ममार्हतम् ॥६॥ सौदासोपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ॥१००॥ इतो महापुरपुरे काप्यपुत्रो नृपो मृतः । पञ्चदिव्याभिषिक्तोऽथ सौदासस्तव राडभूत ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy