SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३२ रामायणम् । सौदासः प्राहिणोतमथ सिंहरथं प्रति । सौदासस्य कुरुष्वज्ञामिति दूताप्यवाच तम्॥२॥ दूतः सिंहरथेनोच्चैः तिरस्क त्य विसृज्यत । अागत्याख्यच्च सौदासमभुजे तद्यथा तथम् ॥३॥ सौदासोथ सिंह रथं सोपि सौदासपाथियम् । अभ्यषेण यतां योड ययधाते च तो पथि ॥४॥ सौदासोपि सिंहरथं जित्वा जग्राह पाणिना। तस्मै राज्यद्वयं चादात्प्रववान वयं पुनः ॥५॥ सू नुः सिंहरथस्याभूदाना ब्रह्मरथस्ततः । चतुर्मुख स्ततो हेम रथः शतरथ स्ततः ॥६॥ अथोदयटथुर्वारि रथ इन्द्ररथ स्ततः । श्रादित्यरथ मान्धाट वीरसेना स्ततः क्रमात् ॥७॥ प्रतिमन्युन पस्तस्मात्प्रतिबन्धुनप स्ततः । रविमन्युनपस्तस्माइसन्ततिलक स्ततः ॥८॥ कुवेरदत्तेऽथ कुंघसरभ हिरदाः क्रमात ।। ततश्च सिंहदशनो हिरण्य कसिपु रूतः ॥६॥ पुञ्ज स्थलः ककुस्थोऽथ रघुरेवं नृपेषु तु । केषु चिन्मोक्षमाप्तेपु स्वर्गमाप्तेषु केषु चित ॥१०॥ अनरण्यो नाम राजा शरण्यः शरणार्थिनाम् । आनण्यकत्मणविनामभूत्साकेतपत्तने ॥११॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy