________________
११८
रामायणम् । साञ्जनं तं समायान्तमारात्महसितः सतु । आख्यतप्रलादपवनचययोजयपूर्व कम ॥८॥. ततो विमानादुत्तोर्य प्रतिसर्योऽचनापि च । प्रह्लादं नेमतुर्दूराद्भक्त्या मध्यस्तमस्तकौ ॥६६॥ प्रतिसयं परिष्वज्य पौनमेकं निवेश्य च । प्रह्लादेाजातसंहादा जगादेवं ससंम्भमः ॥७॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटम्बकम् । समुद्धरस्वमेवासि बन्धुः सम्बन्धिनान्धुरि ॥७९॥ महंशपर्वभूतेयं शाखा सन्तानकारणम् । स्नुषा त्पता विनादोषं साध्वियं रक्षिता त्वया ॥७२॥ सद्यो व्यसनवेलाया न्यवर्तत पयाधिवत् । प्रशान्त योकज्वलनोमुदितः पवनापि हि ॥७२॥ विद्यासामर्थ्यतस्तत्र सर्व विद्याधरेश्वराः । महान्तमुत्सवं चक्रुरानन्दाधि निशाकरम् ॥७४॥ पुरं हनुरहं जन्म स्ततः सर्वेपि ते मुदा । विमानैर्विदधानाः खैर्दिवं जोतिष्मतीमिव ॥७॥ महेन्द्रोप्याययौ तत्र समं मानसवेगया। सा च केतुमती देवी सर्वे प्यन्ये च बान्धवाः ॥७६॥ विद्याधरेन्द्रविदधे मिथः सम्बन्विबन्धभिः । पूर्वोत्सवादप्यधिक स्तत्रापि हि महोत्सवः ॥७७॥