SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्रतिसूर्याजनयोस्तेजनाविरहदुःखतः । पवनस्वाग्नि प्रवेशप्रतिज्ञामाचचक्षिरे ।५८॥ दुःश्रवन्तहचःश्रुत्वा पोत्या विषमिवाऽचना। हाहतास्मीति जल्यन्ती पपातमुवि मूर्छिता ॥५६॥ आसिक्ता चन्दनाम्भोभि स्तालयन्तैश्चीजिता । लब्धसंज्ञा समुत्थाय सा रुरोदेति दीनगोः ॥६०॥ पतिव्रता पतिशोकात्प्रविशन्ती हुताशने । तासां विनाहि भत्तीरं दुःखाय खल्नु जीवितम् ॥६॥ नारी सहसमाहृणां भटु णां श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कतोऽग्निप्रवेश नम ॥६॥ विपरीतमिदं यज्ञे त्वयि वति प्रवेशिनि । विरहेपि मयि पुनर्योजीवन्त्यामि यच्चिरम् ॥६॥ महासत्वस्य तस्याल्यसत्वायाश्च ममान्तरम् । उपलब्धमिदं नीलकाच योरिव सम्मति ॥६॥ नमेश्वश्रुरयोहीषादेोषः पित्रो नचाप्ययम्। ममैव मन्दभाग्यायाः कर्म दोषोऽयमीदृशः ॥६॥ रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्द नाम्।। विमानवरमारोप्य पवनान्व षणे ययौ ॥६६॥ सम्भाग्यन प्राप तवैवं वने मतवनाभिधे। दूरादपि प्रहसितेनेचां चक्रे च साश्रुणा ॥६॥ वापान ।
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy