________________
रामायणम् । मया भांत्वाखिलाष्टथ्वी सम्य मार्गतयापि हि। न साप्ता मन्दभाग्य न रत्नं रत्नाकरे यथा ॥४८॥ तदद्य खां तनुमिमां जहास्यत्र हुताशने । जीवतो मे यावज्जीवं दुःसहा विरहानलः ॥४६॥ यदि पश्यथ मेकान्तां ज्ञापयध्वन्तदाह्यदः । त्ववियोगात्तव पतिः प्रविवेश हुताशने ॥५०॥ इत्युक्त्वा तत्र चित्पायां दीप्यमाने हविर्भुजि । हुम्यां प्रदातुं पबनः प्रोत्पपात नभस्तले ॥५१॥ थुत तड़चनोवेगात् प्रल्हादोप्यति सम्ममी। वक्षःस्थलापपीतं खवाहुभ्यामधारयत ॥५२॥ मृत्योः प्रियवियोगार्तिप्रतीकारस्य संप्रति। को विघ्नोह्ययं मामत्यच्चै रुवाच पवनञ्जयः ॥५३॥ प्रल्हादोप्यब्रवीत्माथुरेष पापो स्म ते पिता । निर्दोषायां यत्स्नषायां निर्वासनमुपैक्षितः ॥५४॥ अविम्श्य कृतं तावत्त्व न्यालैकमादितः । द्वितीयं माथास्त्वंतु खिरीभव सुधीर सि॥५५॥ स्नषान्वेषणहेतोचादिष्टा: सन्ति सहस्रशः । विद्याधरामया वत्सागमय खं त दागमम् ॥५६॥ अत्रान्तरे तत्प्रहिताः केपि विद्याधरोत्तमाः । अन्वेष यन्तश्च पवनाञ्जने हनुपुर ययुः ॥५७॥