________________
रामायणम् । एवं रुदन्ती प्रसाद स्तां निवार्य कथञ्चन । चचाल सबलः सनुमन्वेष्टुं स इवाञ्चनाम् ॥३८॥ सर्वविद्याधरेन्द्राणामाप्तानां चान्ति के नरान् । प्रचनापवनान्वेषहेतवे प्रजिघायसः ॥३१॥ सह विद्याधरैः स नुं नषावालेोकयन् वयम् । प्रादुर्भूतत्वरो भाम्यन् सोगादनवन वनम ॥४॥ पवनोऽवान्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रह्लाद स्तं ददर्शसः ॥४१॥ स्थित्वोपचितं पवनः प्रोचे हेवनदेवताः । विद्याधरेन्द्र प्रल्हाद केतुमत्योः सुतोऽस्मरहम ॥४२॥ महासत्यञ्जनानाम पत्नी मे सा च दुर्डिया। निर्दोषापि मयोहाहात प्रत्यपि हि खेदिता ॥४३॥ तां परित्यज्य यावायां चलितः स्वामिकाय॑तः । दैवात ज्ञात्वा तामदेाषामुत्पत्य पुनरागमम् ॥४॥ रमयित्वा च तां खैरमभिज्ञानं समयं च । पिटभ्यामपरिजातः पुनः कट कमापतम् ॥४५॥ जातगर्भा च सा कान्ता महोषाहोषसङ्किभिः । निर्वासिता मे गुरूभिः क्वाप्यास्तीति न बध्यते ॥४६॥ साग्रेऽधुनाच निर्दोषा संप्राप्ता दारुणां दशाम् । मामेवाज्ञानदेोषेण धिग्धिक्यतिमपण्डितम् ॥४॥