________________
११४
रामायणम् ।
साचख्याविड साया सीइसन्ततिलकान्विता । पर निर्वासिता प्रित्रोत्पन्नदेोः शैल्य देोषतः ॥ २८ ॥ विवाह तस्तेन बचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्वाम्यद्म्भृशं शैलवनादिषु ॥२६॥ तत्प्रवृत्तिं न च प्राप शापभ्रष्ट इवामरः । विषणः सजगादैवं मित्रं प्रहसितं निजम् ॥३०॥ सखे गत्वा संश पित्रो वाग्यतापि महीमिमाम् । मयाद्य यावदालाकि न काप्यञ्जनसुन्दरी ॥ ३१ ॥ पुनर्गवेषयिष्यामि तामरण्ये तपखिनीम् |
द्रच्यामि चेत्साध तर्हि नाचेद्वे ज्यामि पात्रकम् ॥३२॥ एवमुक्तः प्रहसितेो गत्वादित्यपुरे द्रुतम् 1 प्रह्लाद केतुमत्यो स्तत्कथयामास वाचिकाम् ॥३३॥ श्रुत्वा केतुमती तच्च ग्रावणेन हृदये हता | मूर्च्छितान्यपतङ्गमौ संज्ञां लब्धेत्युवाच च ॥३४॥ स किं त्वया प्रहसित व्यापन्नौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशयः ॥ ३५ ॥ अथवा किं मया सापि निर्दोषा परमार्थतः । विश्य विधायिन्या पापिन्या निरवास्यत ॥ ३६ ॥ Pa' मया साध्या दोषारोपणजं फलम् । अत्युग्र पुण्यपापानामिहैव ह्याप्यते फलम् ॥३७॥
·