SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २६६ रामायणम् । रक्षोविद्याधराणाञ्चाऽचोहिण्यस्त्रिंशदुत्कटाः । हित्वा लङ्काधिपं सद्योप्यनुजग्मुर्विभीषणम् ॥ ३५ ॥ आपतन्तञ्च तं प्रेच्त्य सुग्रीवाद्याः प्रचुक्षुभुः । यथा तथाहि विश्वासः शाकिन्यामिव न द्विपि ॥ ३६ ॥ आदौ स पुरुषं प्रेष्य रामाय खमजिज्ञपत् । विश्वासपावसुग्रीव मुखं रामोष्युदैचत ॥३७॥ सुग्रीवोप्यब्रवीदेते, यद्यप्पाजन्ममायिनः । प्रकृत्या राक्षसा क्षुद्रा स्तथाप्यायात्व साविह ॥ ३८ ॥ ज्ञास्यामः प्रेषणैरैव भावमस्य शुभाऽशुभम् । दृष्टभावानुरूपञ्च करिष्याम इह प्रभो ॥ ३६ ॥ तदभिज्ञेोऽभ्यधादेवं विशालो नाम खेचरः । महात्मा धाचिप रचःखेको विभीषणः ॥ ४० ॥ सीता मोक्षाय जल्पंश्चानल्प रोपेण बन्धुना । निर्वासितः शरण्यं त्वा मागान्नैवैतदन्यथा ॥ ४१ ॥ श्रुत्वेति राम्रो द्वास्थेन विभीषणमवीविशत् । पादयोः क्षिप्तसूर्भानं परिरेभे च संम्वमात् ॥४२॥ विभीषणोष्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतो भक्त मां तत्सुग्रीववदादिश ॥ ४३ ॥ लङ्काराज्यं तदा तस्यै प्रत्यपद्यत राघवः । न सुधा भवति कापि प्रणिपाता महात्मसु ॥४४॥ 1
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy