SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २६५ पुरापि छलितस्तात स्वया न तभाषिणा । प्रतिज्ञाय दशरथस्य बध यदकथा न हि ॥ २५ ॥ हायातं दाशरथिं ताताद्रचितुमिच्छसि । दर्शयन् भयमुत्पादा चरेभ्योऽपि निखपः ॥ २६ ॥ तन्मन्य े रामगृह्यसि मन्त्रेप्यधिकरोषि नः । आप्तेन मन्त्रिणा मन्त्रः शुभोदकेहि भूभुजाम् ॥२७॥ विभीषणोष्युवाचैवं शत्रुगृह्यो न खत्वहम् । पुत्ररूपस्तु शत्रुस्त्व मुत्पन्नः कुलनाशकृत् ॥२८॥ मैव कामाभ्यामन्धस्तावत्पिता तव । जन्मान्ध दूव रे मुग्ध दुग्धास्य त्वन्तु वेत्सि किम् ॥ २६ ॥ राजन्नने पुत्रेण चरित्रेण निजेन च । पतिष्यस्यचिरादेव ताम्यामि त्वत्कृते मुधा ॥३०॥ रावणोष्यत्रिकं क्र ुद्धः खड्गमाकृष्य भीषणम् । विभीषणवधायोज्चै रुदस्याद दैवदूषितः ॥ ३१ ॥ विभीषणेोपि भ्रकुटीभी : 9 स्तम्भमायतम् । उत्पाद्य गजवद्येोड्ड मुत्तस्थावभिरावणम् ॥३२॥ कुम्भकर्णेन्द्र जियान्तौ पतित्वा द्रुतमन्तरे । युद्धान्निषिध्य नोतौ खं स्थानं शालामिव द्विपो ॥ ३३ ॥ अरे निर्य्याहि मत्युर्ष्या आश्रयाशोसि वह्निवत् । इत्युक्तो रावणेनागाद्रामाभ्यर्णे विभीषणः ॥ ३४॥ ३४
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy