SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ रामायणम् । हंसदीपे दिनान्यष्टा वतिवाह्य रघूद्वहः । कल्पान्तवात बल्लङ्कां प्रत्म चालीच्च महतः ॥ ४५ ॥ चम्बा रुड्वा ष्टथुत्वेन पृथ्वाविंशतियोजनम् । रणाय सज्जः काकुस्थोऽवतस्थे स्पेमपर्व्वतः ॥४६॥ रामसेनाकलकला वेलाध्वनिरि बोदधेः । लङ्कां बधिरयामास स्फुटदवह्माण्डभूरिव ॥ ४७ ॥ दशकन्धरसेनान्योऽनन्य साधारणौजसः । २६७ זי ७ सद्यः संवर्णयामासुः प्रहस्ताद्या उदायुधाः ॥ ४८ ॥ केचिन्मतङ्गजेोहाद्यैरपरे वाहवाहनैः । शार्दूलवायैरनेप्रतु खरवायै रथैः परे ॥५६॥ कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित्केचिद्रेवन्तत्रद्धयैः ॥५०॥ विमानैर्देववत्केचित्प्रह्वाः समरकर्म्मणे । उत्पत्य युगपद्दीराः परिवनु र्दशाननम् ॥५१॥ रोषारणाचः सन्नह्य विविधायुधपूरितम् ! अध्यास्त स्यन्दनं रत्न श्रवः प्रथमनन्दनः ॥५२॥ भानुकर्णः शूलपाणि दण्डपाणिरिवापरः । उपेत्य दशकण्ठस्य समभूत्यारिपार्श्विकः ॥ ५३॥ कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्व घोरेत्य तस्यतुः ॥ ५४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy