________________
२४
रामायणम् । मोमेन्द्रेण पुरा दत्त नवमाणिक्य निर्मितम् । च कष पाणिनाहारं पावस्थितकरगड कात ॥२॥ कंटे चिक्षेपतं हारं बालः सहजचापलात । जगाम विस्मये तेन कैकसी सपरिच्छ दः ॥३०॥ रत्न श्रव च समाख्या राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्व जन्मने ॥३१॥ अद्य यावहे व तावद्योऽपजि तव पूर्वजैः । न शाक्यावोढमान्ये यो नवमाणिक्यनिर्मितः ॥३२॥ यश्च नागस होण निधानमिवरच्यते । हार अाकृष्य कंटेसौ सोऽपि शिशुनातव॥॥विभिर्विशेषक नवमाणिक्य संक्रांत तत्क्षणममुखत्वात्तस्य । नामधेयं दशमुख इतिरन्नश्रवाव्यधात ॥३४॥ शशंसचैव यन्मेरौ चैत्यवन्दनहेतवे। सुमालिना गतवता पृष्टस्ता तेन काप्यषिः॥३५॥ चतु नभदित्याख्य हारन्वत्पूर्व जन्मना । यो वोढा नवमाणिक्यं सोईचक्रीभविष्यति ॥३६॥ कैकसी सुषुपेनाथ भानुखप्ने न सचितम् । भानुकर्ण इतिः सूनु कुम्भक पराभिधाम् ॥३७॥ चन्द्रतुल्द नखत्वेन नाम्ना चन्द्रनखा पुनः। ख्यातं सर्पनखालोके केकसी मुषुवेसुताम् ॥३८॥