SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २४ रामायणम् । मोमेन्द्रेण पुरा दत्त नवमाणिक्य निर्मितम् । च कष पाणिनाहारं पावस्थितकरगड कात ॥२॥ कंटे चिक्षेपतं हारं बालः सहजचापलात । जगाम विस्मये तेन कैकसी सपरिच्छ दः ॥३०॥ रत्न श्रव च समाख्या राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्व जन्मने ॥३१॥ अद्य यावहे व तावद्योऽपजि तव पूर्वजैः । न शाक्यावोढमान्ये यो नवमाणिक्यनिर्मितः ॥३२॥ यश्च नागस होण निधानमिवरच्यते । हार अाकृष्य कंटेसौ सोऽपि शिशुनातव॥॥विभिर्विशेषक नवमाणिक्य संक्रांत तत्क्षणममुखत्वात्तस्य । नामधेयं दशमुख इतिरन्नश्रवाव्यधात ॥३४॥ शशंसचैव यन्मेरौ चैत्यवन्दनहेतवे। सुमालिना गतवता पृष्टस्ता तेन काप्यषिः॥३५॥ चतु नभदित्याख्य हारन्वत्पूर्व जन्मना । यो वोढा नवमाणिक्यं सोईचक्रीभविष्यति ॥३६॥ कैकसी सुषुपेनाथ भानुखप्ने न सचितम् । भानुकर्ण इतिः सूनु कुम्भक पराभिधाम् ॥३७॥ चन्द्रतुल्द नखत्वेन नाम्ना चन्द्रनखा पुनः। ख्यातं सर्पनखालोके केकसी मुषुवेसुताम् ॥३८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy