SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ३५ रामायणम् । विपाक विगते काले पुनश्चास्वत कैकसी । पुत्रं विभीषणं नाम्ना शशाङ्कवनस्त्रचितम् ॥३६॥ साग्रपोडशधनुः समुन्नतास्तै वयोद्यहर्निशं सुतातथा । रेमिरे गतभयायथासुखं क्रोडयादावसोऽनुरूपया ॥ ० इत्याचार्य श्री हेमचन्द्रविरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्व्वणिराक्षस वंशवानरवंशोत्पत्तिराव राजन्म वर्णनो नाम प्रथमः सर्गः :1 द्वितीयः सगः T धान्येद्युर्दशमुखः सानुजोऽपय दम्बरे । विमानारूढमायान्तम्टद्वं वैश्रवणं नृपम् ॥१॥ कोयमत्यनुयुक्तं तं तेन माता ब्रवीदिति । कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः ॥ २ ॥ विश्श्रवोनामधेयस्य विद्याधरपतेः सुतः । सर्व्वविद्याधरेन्द्रस्येन्द्रस्याग्रसुभटोह्ययम् ॥३॥ भवत्पितामह जेष्ठ हन्वेन्द्रो मालिनं रणे । लङ्कां स राक्षसद्वीपां ददावस्मैच नः पुरीम् ॥४॥ ४
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy