________________
रामायणम् । ततः प्रतिलङ्काया: प्राप्तैत्रकृत मनेारथः । इहास्तितावपितावत्म युक्तं शत हिषि ह्यदः ॥५॥ लङ्कां सराक्षस होपां सहपाताल लङ्कया । विद्यां च राक्षसों नाम पर्वजन्मात्मजन्मने ॥६॥ रक्षो वंशादिकं दाय मेघवाहनभमुजे । रानमेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम्॥७॥य० तस्यां हतायां माम्नाय राजधान्याऽमरातिभिः । पितामह तिष्ठति ते पितापि च परामुक्त ॥८॥ अरक्षके क्षेत्र इवो क्षाणस्त स्यामरातयः । खैरञ्चरन्तीति सदा जीवत्कास्थि ल्यं पितुस्त व ॥६॥ कदाचतु सानुजस्तन गत्वा पैतामहासने । आसीनेोऽद्रक्ष्यसे वत्स मयाका मन्दभाग्य या ॥१॥ विलोक्य लङ्कालुण्ठाकां स्त्वत्कारायान्नियंत्रितान् । शिरोमणिर्मविष्यामि कदा पुत्रवतीष्वहम् ॥११॥ एवं मनोरथैर्वत्म खपुष्यावचयोपमः। क्षामीभवाम्यहरहर्मरालीवमरौ गता ॥१२॥ अथैवमवद द्रोषभीषणाक्षो विभीषणः । अलमातर्विपादेन नवेत्मि सुतविक्रमम् ॥१३॥ आर्यस्य दशकण्ठस्य पुरस्तादेवदेोष्णतः । क इन्द्रो वैश्रवणः कः केन्ये विद्याधरा अपि ॥१४॥