________________
रामायणम् । अज्ञातपर्विणा लङ्कारानं सोढ हिषामिदम् । दशास्येन प्रसुप्तेन सिंहेनेवैभगर्जितम् ॥१५॥ .. प्रास्तामाऱ्या दशग्रीवः परानतिमटानपि। अप्यायकुम्भकर्णोयं निःशेषी कर्तु मीश्वरः ॥१६॥ अस्त्रार्य कुम्भकर्णोऽपि तदादेशात्करोग्यहम् । हिषामकाण्डे संहारं मातः पातः पवेरिवः ॥१७॥ अथोचे रावणोप्येवं दशनैरधरं दशन । त्वं वनकठिनाऽस्य॑ऽम्ब यहःशल्य मधाश्चिरम् ॥१८॥ अप्ये कबाजस्थानातान हन्यामिंद्रादिकान हिषः । शस्वशास्त्रि कथाप्यस्तु वस्तुतस्ते रणं हिमे ॥१६॥ दोवीर्येणापि निर्जेन्त यद्यप्यलमहं परान् । तथापि हि प्रयोक्तव्या विद्याशक्तिः क्रमागताः ॥२०॥ तविद्याः साधययिष्यामि निरवद्याः समन्ततः । अनुजानीहि यास्यामि तत्सिय सानुजोऽप्यहम् ॥ एवमुत्वा नमस्कृत्य पितरौ सानुजोपि सः । ताभ्यां च चम्बितेो मभि भीमारण्यमुपाययौ ॥२२॥ शयान: शयुनिःश्वास कम्पमानान्तिकद्रुमम् । दृप्तशार्दूल लाङ्गलाच्छोटस्फोटितभूतलम ॥२३॥ अस्तोकधूक घूत्कारघोर मूक हगह्वरम् । नत्यद्भुतपदाघात पतगिरि तटोपलम ॥२४॥