________________
रामायणम् ।
आहूतबन्धुस्तत्रैवो पये मेतां मुमालिस्ः ।
पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडं स्तया सह ॥११॥ अन्यदा कैकसी खप्ने विशन्तं खमुखे निशि । कुम्भिकुम्भस्थलीभेद प्रसक्तं सिंहमैक्षत ॥२०॥ तया तं खप्नमाख्यातं व्याख्या द्रत्नश्श्रवाः प्रगे । खच्छस्ते विश्वशौण्डी रोमविष्यति महाभुजः ॥२१॥ तस्मादैनतर' खप्नाज्ञ्चैत्यपूजां चकार सा । बभारच महासारं गर्म रत्नश्च वः प्रिया ॥ २२ ॥ तस्य गर्भस्य सम्भूतेः प्रम्टत्यऽत्यन्त निष्ठुरा । वाणी वभूवाकैकस्या दृढ़ञ्चाङ्गं जितश्रमम् ॥२३॥ दर्पणे विद्यमानेपि सा षषव दाननम् ! आज्ञां दातुमभिप्रैषीत्सु र राज्ये प्यशङ्कितम् ॥२४॥ विनापिहेतुं ज्हुङ्कारमुखरं सादधौमुखम् । अनामयञ्च मूर्द्धानं कथंचिन्न गुरुष्वपि ॥२५॥ विद्विषां मूई सुचिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दध्रेगर्भ' प्रभावतः ॥२६॥ प्रतिपक्षासनेात्कंपं कुर्वाण स्तनयस्तथा ।
d
सोधिकः द्वादशसमा सहस्रायुरजन्यतः ॥२७॥ उदत्तत्म तिकातप्लेम ल्यौजाः कं पयन्महीम् । उत्तानशयउद्दामपाद कोकनदोऽय सः ॥ २८॥
२३
ܬ