SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रामायणम् । संप्राप्तयौवनो रत्न श्रवा रम्य मथान्यदा। जगाम कुसुमेाद्यानं विद्यासाधनहेतवे ॥६॥ तनैकत्र रहस्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्त दृक्ततस्था वालेखित व स्थिरः ॥१०॥ इत्यञ्च तस्थष तस्मैकापि तस्थौ समीपतः। विद्याधार्य न विद्यागी कमारी पिटशासनात् ॥११॥ तदानीञ्च महाविद्या नाम्ना मानवमुन्दरी । अस्मिसिद्दातवेत्युच्चै रत्नश्रवसमभ्यधात् ॥१२॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमेाच च । ददर्श च पुरस्थां त्वां विद्याधरकुमारिकाम् ॥१३॥ इहागावेतुना केन कस्य वा कासिवेति च । रत्नश्रवा बभाषेतां साप्येवं प्रत्यभाषत ॥१४॥ अनेक कौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिौम विन्दु मास्ति विश्रतः ॥१५॥ तस्यास्ति ज्यायसी पुत्री कौशिका नाम मेखसा। ऊढा यक्षपुरेशेन राजाविश्रवसा तु सा ॥१६॥ तस्या वैश्रवणोनाम बभव तनयो नयी। राज्यं करोति लङ्कायां योधुनाशक्रशासनात ॥१७॥ अहन्त कैकसी नाम कौसिकायाः कसीयसी। नैमित्तिकगिरा पित्रा दत्ता तुम्वमिहागमम् ॥१८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy