________________
रामायणम् । अमर्षादिन्द्र सैन्येन मालिसैन्यमभजातत् । बलवानपि किं कुर्यात् प्राप्तः केशरिणाकरी॥ अथ रक्षं पतिर्माली सुमालिप्रमुखैर्ट तः ।। सयथ व बन्यभः ससंरम्मोऽभ्यधावत ॥२०॥ गदामुहरनाराचैः 'करकैरिव वारिदः । उपदुद्रावेन्द्र चमू सवीर्यद्रविणेश्वरः ॥१॥ सलोकपालः सानीकः सानीकपतिरुच्चकैः । ट्रंद्रोप्यरावणारूढ़ोडुढौके रणकर्मणा ॥२॥ स इन्द्रो मालिना लोकपालप्रमतयः पुनः । सुमालिप्रमुखैः साई योद्द मारेभिरे भटाः ॥२॥ तेषां चिरमभाद्ध प्राणसंशयन्मिथः । जयाभिप्रायिणां प्रायः प्राणाहि रणसन्निभाः ॥४॥ . इन्द्रोद्रागनिर्दम्मरणो दम्भोलिनावधीत । विद्यते वाम्बुदागोधां मालिनं वीर्यमालिनम् ॥५॥ हतेमालि निवित्रेसू राक्षसावानराश्यते । मुमाल्य धिष्ठिताश्चेयुल्लङ्कां पातालवर्तिनीम् ॥६॥ विश्रवः सूनवेसद्यः कौशिकाकुक्षिजन्मने। . लङ्कां वैश्रवणाऽयादादिन्द्रः खञ्च पुरं ययौ ॥७॥ पुयीं पाताललङ्कायां तिष्ठतश्च सुमालिनः । मीतिमत्यां सधर्मिण्यां जञरत्नश्रवा सुतः ॥८॥