________________
रामायणम् । भाटभिश्च मन्त्रिभिश मिनैश्चातुलविक्रमः। सच चालेन्द्रयुद्धाय नान्यो मन्त्रोहि दामताम्॥८॥ सिंहदिपाश्व महिषवराह दृषभादिभिः ।। यानैः प्रचेलुः स्यैन्येऽपिरक्षोवीराः सवानराः ॥१०॥ रिष्टाः खराः फेरवश्च सारसाश्च ववासिरे। दक्षिणस्था अपि फले तेषां वा मत्वधारिणः ॥११॥ अन्यान्यप्यशकनानि दुनिमित्तानि चा भवत् । माली सुमालिनावारिप्रयाणाच्च सुमेधसा ॥६॥ अवज्ञायवचस्तस्य मालीदेार्बलगर्वितः ।। जगाम वैताध्यगिराविन्द्रमाह्वास्त चाजये ॥१२॥ इन्द्रोप्यैरावण रूहः पाणिनोल्लाल यन्पत्रिम् । सेनानाथै न गमेषि प्रमुखैः परिवारितः ॥६॥ सौमाद्यैाकपालैश्च विविधायधधारिमिः। विद्याधरभटैश्चान्यै रणक्षेत्रमुपाययौ ॥६५॥युमं॥ इन्द्रराक्ष ससैन्यानां सम्फ टोऽभत्परस्य रम् । तडिन्निमास्त्र भीष्माणामम्भोदानामिवाम्बरे ॥६६॥ निपेतुः स्यन्दना: कापि शिखराणीवमन्ताम् । पलायं तगजाः क्वापि बातोडूता इवाम्बु दाः ॥१७॥ ऐतुर्भटानां मर्दानोराहुशङ्काप्रदाः क्वचित् । कतैक पादा काप्पश्चाश्चेलुः सन्दानता इव ॥१८॥