SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २५२ रामायणम् । प्रवर्षयन्निन्दुकान्तान् कुर्वाणः सरसीन्नवाः । खानि शीतरुचिः पूर्वकीर्तिनानीव निर्ममे ॥६॥ कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सा ज्योत्स्नाधौतदिन्मुखा॥७॥ समञ्च लङ्कासुन्द• पवनञ्जयनन्दनः । रममाणोनिराशङ्कस्तामतीयाय यामिनीम् ॥८॥ अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डोमण्ड्यन्नाशां प्रियां प्राचीन वर्हिषः ।। अव्याहतं निष्पतन्तयो.रुचयश्चण्डरोचिषः । कमहतीषु स्मेरासु ययुः प्रखापनास्त्रताम् ॥१०॥ त्यक्तानि मौलिमाल्यानि प्रबद्धाभिः पुरधिभिः। केशपाशवियोगेनाऽलिनादैररुदन्निव ॥११॥ रात्रिजागरणायासकषायितविलोचना। निवर्तन्तेन गणिकाः कामुकानां निकेतनात् ॥१॥ स्मरपङ्कजकामेभ्यो निर्ययुदंगराशयः । खण्डितामुखपद्मेश्य इव निश्वासवल्लयः ॥१३॥ उदितादित्यतेजोऽभिल्लुंण्टि तद्युतिवैभवः । अभवद्र्जनीजानिलूताततुपटोपमः ॥१४॥ यदब्रह्माण्डेपि मातं न तत्तमश्चराहरोचिषा। मेघश्चगड़ानिलेनेव निडूय कापानीयत ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy