SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २५३ रावेरिवानुबद्धाया निद्राया अपसरणात् । खखकम्मणि निर्यात प्रावर्त तपुरीजनः ॥१६॥ तदा च हनुमांल्लङ्का सुन्दरी सुन्दरोक्तिभिः । आटच्छ प्राविशल्लङ्का नगरी गुरुविक्रमः ॥१७॥ बिभीषणस्य सदनं विषगटक्भिीषणम। जगाम स्थामधामाथ पवनन्नयनन्दनः ॥१८॥ विभीषणेन सत्कृत्य दृष्टश्चागमकारणम् । अवोचदचनासूनुः सारगम्भीरगीरदः ॥१६॥ यद्भाता रावणस्यासि शुमोदकं विचिन्ता तत् । रामपत्नी हृतां सीतां सतीं मोचय रावणात ॥२०॥ दुःखादिह लोकेपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनापि हि ॥२१॥ विमीषणोप्यऽभाषिष्ट साधक्तं हनुमंस्त्वया। सीबां मोचयित पूर्वमपुरतः खाग्रजा मया ॥२२॥ भूयोपि हि सनिर्बन्धं प्रार्थयिष्ये खबान्धवम् । सीतां यदि पुनर्मुञ्चत्येषः सम्प्रति मदिरा २३॥ एवं विभीषणेनोक्त समुत्पत्याननासुतः। जगाम देवरमणोद्याने वैदेधिष्ठिते ॥२४॥ तवाऽशोकतरोर्मूले कपोललुलितालकाम् । सन्तताथुपयोधारपल्वलोक्तभूतलाम् ॥२५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy