SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५४. रामायणम् । प्रम्लानवदनाम्भोजां हिमात्ती पद्मिनीमिव । अत्यन्त क्षामबपुषं प्रथमे न्दुकलामि व ॥२६॥ उष्णनिश्वाससन्तापविधुराधरपल्ल वाम् । ध्यायन्ती रामरामेति नि:स्सन्दां योगिनीमिव ॥२७॥ मलिनीमूतवसनां निरपेक्ष्यां वपुष्यपि । ददर्श देवी वैदेही पवनञ्जयनन्दनः ॥२८॥चतुर्मिः॥ एवञ्च दध्यौ हनुमानहा सीता महासतो। अस्यादर्शनमात्रेण पवित्रीभूयते जनैः ॥२६॥ असाच विरहे रामः स्थाने सखलु विखिद्यति । रूपवच्छीलवच्चेदृक्कलनं कस्य पावनम् ॥३०॥ हिजोपि हि वराकोऽयं पतिष्यत्येव रावणः । रघदहप्रतापेन स्वपापेन च भूयसा ॥३१॥ ततो विद्यातिरोभूतः सीतेोत्सङ्गोऽङ्गुलीयकम् । हनुमान पातयामास तदृष्ट्वा मुमुदे च सा ॥३२॥ तदैव गत्वा बिजटा दशकण्ठ व्यनिजपत्। इयत्कालं विषमणासीत्मानन्दा त्वद्य जानकी ॥३३॥ मन्ये विस्मृतरामेयं रिरंमुर्मवि सम्पति । तगत्वा बोध्यतामेव मचे मन्दोदरी स तु ॥३४॥ ततश्च पत्युयॊत्येन पुनर्मन्दोदरी ययौ। प्रलोभनकते सीतां विनीता सेत्यवोचत् ॥३५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy