SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५५. रामायणम् । अद्वैतैश्वर्व्य सौन्दर्य्यवर्य्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्य सम्पदा ॥ ३६ ॥ तदप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधादुचितो यागस्तथापद्यास्तु सम्प्रति ॥ ३७ ॥ उपेत्य भजनीयन्तं भजन्तं भन जानकि । & • अहमन्याश्च तत्पत्न्य स्वदाज्ञां सुभ्नु विम्व त ॥ ३८ ॥ सीतामप्रवोचदाः पापे पतिदूत्यविधायिनि । त्वद्भर्तुरिव वीक्ष्येत मुखं दुर्मुखि कस्तव ॥ ३६॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तु द्राग्धवं स्तव सबान्धवम् ॥४०॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वांच्चं नातः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥४१॥ अथाविर्भूय हनुमान् सीतां मत्वा कृताञ्जलिः । इत्यूचे देवि जयति दिच्या रामः स लक्ष्मणः ॥४२॥ त्वत्प्रवृत्तिकृते रामेणादिटोहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे | ४३ ॥ वाष्पायितेक्षणाऽसीताष्टच्छ त्वमसि को ननु । दुर्लङ्गप्रमर्णवं चैतं कथं लङ्गितवानसि ॥४४॥ कच्चित्प्राणिति मे प्राणनाथः सौमित्रिणा सह । कवा स्थाने त्वया दृष्टः कालं नयति वाकथम् ॥ ४५ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy