________________
रामायणम।
मुनिन्यक्कार जात्पा पात् त्वं भ्रान्त्वा कतिचिनवान्। शुमं कर्मविधायेन्द्र सहसारसुतोऽभवः ॥४॥ महामुनितिरस्कार प्रहारोद्भव कर्मणः । उपस्थितं फलमिदं रावणाद्यः पराभवः ॥४६॥ कर्माभ्यदयं च सर्वस्य फलत्येव चिरादपि ।
आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥४७॥ तच्छ वा दत्तबीयस्य एवमादि स्व जन्मनः । इन्द्रः पय॑ द्रुत टप्त ग्रत पाश्च ययौ शिवम् ॥४८॥ वरावणोऽपि ययौ स्वर्गानुग शैलेऽपरेऽहनि । अनन्तवीयं नामर्षि म्बन्दितुं जात केवलम् ॥४६॥ तं वन्दित्वा यथास्थानं निषणो दशकन्धरः । शुश्राव चयोन सुवासारणिं धर्म देशनाम् ॥५०॥ देशनान्ते दशास्येन कुतः स्यान मरण मम । इति पृष्टोमहर्षिः स भगवानेवमभ्यधात ॥५१॥ पारदारकदोषेण वासुदेवाझविष्यति । भविष्यतिविपत्ति स्ते प्रति विष्णो दशानन ॥५२॥ परस्त्रियमनिच्छन्ती रमयिष्यामि नह्यऽहम् । जग्राहाभिग्रहमि स तस्मै मुने: पुरः ॥५३॥ मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तम् । दशवदन इवाय खां पुरी पुष्य कस्थः ॥५४॥