SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रामायणमा थीमत्यरिञ्जयपुर पुराविद्याधरराग्रहणी। नाम्ना हाल नसिंहेाऽभगवत्यस्य तु प्रिया ॥३५॥ अहल्या नाम दुहिता रूपवत्यभवद्ययोः । तस्या: स्वयम्बरेऽध्येयुः सर्व विद्याधरेश्वराः ॥३६॥ श्रानन्द माली त नागाच्चन्द्रावतपुरेश्वरः । सूर्यावर्त पुरेश स्तमागान्नाम्ना तडित्प्रमः ॥३७॥ सहायातमपित्यत्वा त्वामहल्या निजेच्छया । आनन्द मालिनं वने तवामुच्च परामवः ॥३८॥ अानन्दमालिनीनिस्त्वमभ स्तत्प्रमत्यपि । मयि सत्ययसावेतामहल्यामूढवानिति ॥३८॥ अानन्दमाली निर्वेदाद न्यदा व्रतमग्रहीत् । तप्यमान स्तंप स्तोत्रं व्यहापीच्च सहर्षिभिः ॥४०॥ विहरन् स रथावतं जगाम गिरिमेकदा । त्वया च ददृशेऽस्माभिरिवाहल्या स्वयम्बरः ॥४१॥ ध्यानारूढ़ स्वाया वहन्ताडितोऽनेक शश्चसः । मनागपि न च ध्यानादचालीदचलाचलः ॥४२॥ कल्याणगुण वारस्तु तन्माता श्रमणाग्रणीः ।। प्रेक्ष्य त्वय्यसुचत्तेजोलेतश्यां शंपामिव द्रुमे ॥४३॥ सत्यश्रिया च त्वत्पत्न्या शमितो भक्तिजल्पितैः । तेजोलेश्यां स संजह न दग्धोसि तदैवतत् ॥४४॥ १२
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy