SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८८ रामायणम् । तादृशे त्वयि याञ्चाहि न समायै मनागपि । तद्याचेहं मुञ्च शक्र पुनभिक्षां नियच्छ मे ॥२५॥ उवाच रावणोप्येवं शक्र मुञ्चामि यद्यंसौ। स दिक्यालपरीवारः कर्म कुर्यात्सदेदृशम् ॥२६॥ परितोपि पुरी लङ्कां करोत्वेष क्षणे क्षण । Bणकाष्ठादिरहितां वासागारमहीमिव ॥२७॥ प्रातः प्रातदिव्यगन्धैरम्बबाह इवाम्बुभिः । च ल न कोपं पुरीमेतामभिताप्पमिषिञ्चतु ॥२८॥ मालाकार इवोच्चित्यग्रन्थित्वा च सदा स्वयम् । पुष्याणि पूरयत्वेष देवताब सरादिषु ॥२६॥ एवम्बिधानि कर्माणि कुर्वन्नेष मुतस्तव । पुनगुनातु राज्य स्खं मत्प्रसादाच्च नन्दतु ॥३०॥ एवं बरिष्यतीत्यु ते सहस्राक्षेण रावणः । मुमेाच शक्र काराया: सत्कृत्य निजबन्धवत् ॥३॥ रयन पुरमे त्येन्द्र स्त स्थाबहिग्न उच्चकः । तेजखिनां हि निस्तेजो मृत्यतोपाति दुस्महम ॥३२॥ निर्वाणसङ्गमोनाम ज्ञानी तवान्यदा मुनिम । समवासरदिन्द्रोपि तं वन्दितु मुपाययौ ॥३३॥ भगवन कर्मणा के न रावणादि समास दम ।। न्यक्कारमितिशकोण एष्ठः स मुनिरववीत ॥३४॥ मा
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy