SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ८७ महाबलौ पिपिषतुररस्त्राणि तौ मिथः । नैकोप्यहीयते कस्मादब्धी पर्वापराविव ॥१५॥ वाध्यबाधकतामागमिर्दागुत्सर्गापवादवत् । मन्त्रास्त्रैरप्ययध्ये तां तोरणक्रतुदीक्षितौ ॥१६॥ गाढं मिलितयोरेकन्तस्थ फल योरिव । ऐरावणमुवनालङ्कारयोः करिणो रथ ॥१७॥ बलजो रावणः खेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामावं वबन्धेन्द्रं करीन्द्रवत ॥१८॥ स हस्ती परिताधस्ताद्रक्षोवीरैरवेध्यत । हर्षादुत्ताल तुमुलैमधमण्ड इवालिभिः ॥१६॥ रावणेन ते शके तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥२०॥ सहैवैरावण नेन्द्र रावणः शिविरे निजे । निनाय नायकोऽभवत्वयं श्रेणियेप्यथ ॥२१॥ ततो नित्ता लङ्कायां नगाम दश कन्धरः । कारायां चाक्षिपच्चक्र कीरवत्काष्ठ पञ्जरे ॥२२॥ सहस्रारः सदियालो लङ्कायामेत्य रावणम् । नमस्कत्येत्यभाषिष्ट पक्तिवद्रचिताञ्जलिः ॥२३॥ कैलाशमुद्दधापी यो लीलया ग्रावखण्डवत् । दामता तेन भवता विजिता न नपामहे ॥२४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy