SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ रामायणम् । द्रुतमिन्द्रोपि सन्नह्य निर्ययौ रथन पुरात् । धीराहि न सहन्तेऽन्यवीराहकार डम्बरम ॥६॥ सामन्ताः सहसामन्तैः सैनिका: सैनिकैः पुनः । सेनानीभिश्च सेनान्योहयोर्यु युधिरे तयोः ॥६॥ तयोर्बलानामन्योऽन्यं सङ्कटः शस्वर्षिणाम् । सम्बर्तपुष्करावर्तवारिदानामिवाभवत ॥७॥ वराकैः सैनिक रेभिः किं हतैर्मशक रिव। इति ब्रुवाणोमवनालङ्कारकरिपुङ्गवम् ॥८॥ खयमारुह्य युद्धायाधिजयोक तशरासनः । अढौकतैवरावणस्ते नेन्द्रेण सह रावणः ॥६॥ नागपाशमिवान्योन्यं मुखयोः करवेष्टनैः । वितत्वानौ ममिलतुः करिणी रावणेन्द्रयोः ॥१०॥ हावपीभौमहाप्राणौ दन्तैर्दन्तान प्रजन्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव ॥११॥ मियाघातैर्विषाण भ्यः सौवर्ण वलयावलिः । पपातोव्या विरहिणी वाहुभ्य इव तरक्षणम ॥१२॥ तद्दन्तघातदुणेभ्यः शरीरिभ्यो निरन्तरम् । गण्डेभ्यामदधारावद्रक्तधाराः प्रसुखवुः ॥१३॥ क्षणाच्छल्यैः क्षणाद्वानः क्षणादपि च मुद्रैः । गजाविवाहितीयौ तौ रावणेन्द्रौ प्रजघ्नतुः ॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy