SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३२ रामायणम। ससुग्रीवः प्रतस्य च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तसम्बोध्य विससर्ज च ॥६॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटमुग्रीवमातास्त रण कर्मणा ॥२॥ निनदन्विटमुग्रीवोऽप्यागादाह्वानमावतः । रणाय नालसाः भरा भोजनाय हिजा इव ॥८॥ दुई रैश्च रणन्यामैः कम्पयन्तौ वसुन्धराम् । ताबुभावप्य यध्येता मत्ताविव वनहिपौ ॥६॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्चकः । इति संशयत स्तस्थाबुदासीन इव क्षणम् ॥१०॥ भवत्वेवं तावदिति विमृशन् रघपुङ्गवः । वज्ञावत्तीभिधधनुष्टङ्कार मकरोत्ततः ॥११॥ धनुष्टङ्कारत स्तस्मात्मा साहसगतेः क्षणात् रूपान्तरकरी विद्या हरिणीव पलायिता ॥१२॥ विमोह्य मायया सर्व परदारैरिरंससे । पापाऽरोपय रे चापमिति रामस्ततज्ज तम् ॥१३॥ एके नापी खुणा प्राणां स्तस्याऽहार्षीद्रघूहहः । न हितीया चपेटाहि हरेहरिणमारणे ॥१४॥ विराधमिव सुग्रीवं रामो राजेन्यवेशयत । सुग्रीवोऽपि च लोकेन प्राग्वदेवाऽनमस्य त ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy