________________
- गामायणम् । वयोदश निजाः कन्या दातुमत्यन्तसन्दरीः । रामभद्रमथाविष्ट प्राञ्जलिर्वानरेश्वरः ॥१६॥ रामोप्युवाच सुग्रीवं सोतान्वेषण कर्मणा। प्रयतख किमेताभिरपरेणापि वस्तना ॥१७॥ इत्युक्वा बहिरुद्याने गत्वा तस्थौ रघूहहः। । सुग्रीवोऽपि तदादेशात्प्रविवेश निजां पुरीम् ॥१८॥ इतश्च पुर्य्यां लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन ॥१६॥ रुदती सह सन्देन वसा चन्द्रणखापि च । प्राविशद्रावणगृहं पाणिभ्यां कुट्टयन्तुरः ॥२०॥ दृष्ट्वाच रावणं कण्ठे लगित्वोच्चतरखरम रुदती निमगादेवं दैवेन निहतास्मि हा ॥२१॥ हतः पुखो हती मा हती च मम देवरौ। चतुर्दश साखाणि हताश्च कुलपत्तयः ॥२२॥ पाताललङ्का च च्छिमा राजधानी त्वदर्पिता। दवनिर्विहिषभिर्बन्धो जोवत्यपि त्वयि ॥२३॥ जीवग्राहं प्रणश्याहं सुन्देन सह सूनुना। त्वां शरण्यमिहायाता कुन तिष्ठामि साधि माम् ॥२४॥ अबोधयद्दशायोपि रुदन्तों तां ससौष्टवः । त्वगर्टपुत्रहन्तारं हनिष्पायचिरादपि ॥२५॥